Zombie Cows from Hell

4,274 वेळा खेळले
8.3
धन्यवाद, तुमचा मत नोंदवला गेला आहे आणि तो लवकरच प्रदर्शित केला जाईल.
हो
नाही
तुमच्या प्रोफाइल बुकमार्कमध्ये जोडले.
गेमची माहिती

एतस्यां मनोरञ्जकक्रीडायां 'झॉम्बी काउस् फ़्रॉम् हेल्' नाम्नि, सर्वप्रकारकैः ज़ॉम्बी गोभिः सह व्हॅक-ए-मोल क्रीडां क्रीडतु! यदा ज़ॉम्बी गावः दृश्यन्ते, तदा शीघ्रातिशीघ्रं तासां मस्तके प्रहरतु। अङ्कप्राप्त्यर्थं ज़ॉम्बी गोषु प्रहारं कृत्वा ताः नाशयत, परं गैर-ज़ॉम्बीः अक्षताः रक्षन्तु। एषा क्रीडा चलदूरभाषे तथा च डेस्कटॉप-मध्ये अपि क्रीडितुं शक्यते! अत्र Y8.com इत्यत्र एतां क्रीडां क्रीडन् आनन्दं अनुभवतु!

जोडलेले 04 जून 2021
टिप्पण्या